Explore more Articles in
स्तोत्र
श्री विष्णु दशावतार स्तोत्रम्
॥ श्री विष्णु दशावतार स्तोत्रम् ॥
प्रलयपयोधिजले धृतवानसि वेदम्।विहितवहित्रचरित्रमखेदम्॥केशव धृतमीनशरीर जय जगदीश हरे॥1॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे।धरणिधरणकिणचक्रगरिष्ठे॥केशव धृतकच्छपरूप जय जगदीश हरे॥2॥
वसति दशनशिखरे धरणी तव लग्ना।शशिनि कलङ्ककलेव...
परमेश्वर स्तुति स्तोत्रम्
॥ परमेश्वर स्तुति स्तोत्रम् ॥
त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयंप्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः।बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभोगजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम्॥1॥
न सृष्टेस्ते हानिर्यदि हि...
शिव मानस पूजा स्तोत्रम्
॥ शिव मानस पूजा स्तोत्रम् ॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्।जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथादीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥1॥
सौवर्णे नवरत्नखण्डरचिते पात्रे...
शिव रक्षा स्तोत्रम्
॥ श्रीशिवरक्षास्तोत्रम् ॥
॥ विनियोग ॥
श्री गणेशाय नमः॥अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥श्री सदाशिवो देवता॥ अनुष्टुप् छन्दः॥श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥
॥ स्तोत्र पाठ ॥
चरितं देवदेवस्य महादेवस्य पावनम्।अपारं परमोदारं चतुर्वर्गस्य...
शिव मृत्युञ्जय स्तोत्रम्
॥ शिव मृत्युञ्जय स्तोत्रम् ॥
रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनंशिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्।क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितंचन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥
पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितंभाललोचनजातपावकदग्धमन्मथविग्रहम्।भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययंचन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरंपङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्।देवसिद्धतरङ्गिणी करसिक्तशीतजटाधरंचन्द्रशेखरमाश्रये मम किं करिष्यति वै...
शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम्
॥ शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् ॥
सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्।भक्तिप्रदानाय कृपावतीर्णतं सोमनाथं शरणं प्रपद्ये॥1॥
श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्।तमर्जुनं मल्लिकपूर्वमेकंनमामि संसारसमुद्रसेतुम्॥2॥
अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनानाम्।अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम्॥3॥
कावेरिकानर्मदयोः पवित्रेसमागमे सज्जनतारणाय।सदैव मान्धातृपुरे...
शिव रामाष्टकम
॥ श्री शिवरामाष्टकस्तोत्रम् ॥
शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो।अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम्॥1॥
कमल लोचन राम दयानिधे, हर...
अष्टलक्ष्मी स्तोत्रम्
॥ अष्टलक्ष्मी स्तोत्रम् ॥
॥ आदिलक्ष्मि ॥
सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममयेमुनिगणमण्डित मोक्षप्रदायनि, मञ्जुळभाषिणि वेदनुते।पङ्कजवासिनि देवसुपूजित, सद्गुण वर्षिणि शान्तियुतेजय जय हे मधुसूदन कामिनि, आदिलक्ष्मि...
श्री सूक्तम्
॥ वैभव प्रदाता श्री सूक्त ॥
हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥1॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥2॥
अश्वपूर्वां रथमध्यां...
अर्गला स्तोत्रम
॥ अथार्गलास्तोत्रम् ॥
ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः,अनुष्टुप् छन्दः,श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतयेसप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥
ॐ नमश्चण्डिकायै॥
मार्कण्डेय उवाच
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी।दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥1॥
जय...