Monday, July 21, 2025

Explore more Articles in

दुर्गा सप्तशती

Saptam Adhyay

॥ श्रीदुर्गासप्तशती - सप्तमोऽध्यायः ॥ चण्ड और मुण्ड का वध ॥ ध्यानम् ॥ ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गींन्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम्।कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रांमातङ्गीं शङ्खपात्रां मधुरमधुमदां...

Shashtham Adhyay

॥ श्रीदुर्गासप्तशती - षष्ठोऽध्यायः ॥ धूम्रलोचन-वध ॥ ध्यानम् ॥ ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली-भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्।मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परांसर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये॥ "ॐ" ऋषिरुवाच॥1॥ इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः।समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥2॥ तस्य दूतस्य...

Pancham Adhyay

॥ श्रीदुर्गासप्तशती - पञ्चमोऽध्यायः ॥ देवताओं द्वारा देवी की स्तुति, चण्ड-मुण्ड के मुख से अम्बिका केरूप की प्रशंसा सुनकर शुम्भ का उनके पास दूतभेजना और...

चतुर्थ अध्याय

॥ श्रीदुर्गासप्तशती - चतुर्थोऽध्यायः ॥ इन्द्रादि देवताओं द्वारा देवी की स्तुति ॥ ध्यानम् ॥ ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखांशड्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्।सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तींध्यायेद् दुर्गां...

Tritiya Adhyay

॥ श्रीदुर्गासप्तशती - तृतीयोऽध्यायः ॥ सेनापतियों सहित महिषासुर का वध ॥ ध्यानम् ॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्॥ "ॐ" ऋषिररुवाच॥1॥ निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥2॥ स...

Dwitiya Adhyay

॥ श्रीदुर्गासप्तशती - द्वितीयोऽध्यायः ॥ देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥ विनियोगः ॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,शाकम्भरी शक्तिः,...

Pratham Adhyay

॥ श्रीदुर्गासप्तशती - प्रथमोऽध्यायः ॥ मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥ विनियोगः ॥ ॐ प्रथमचरित्रस्य...

सप्तशती न्यासः

॥ सप्तशतीन्यासः ॥ तदनन्तर सप्तशती के विनियोग, न्यास और ध्यान करने चाहिये। न्यास की प्रणाली पूर्ववत् है- ॥ विनियोगः ॥ प्रथममध्यमोत्तरचरित्राणां ब्रह्मविष्णुरुद्रा ऋषयः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,गायत्र्युष्णिगनुष्टुभश्छन्दांसि, नन्दाशाकम्भरीभीमाः शक्तयः,रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि,...

नवार्ण विधि

॥ अथ नवार्णविधिः ॥ इस प्रकार रात्रिसूक्त और देव्यथर्वशीर्ष कापाठ करने के पश्चात्निम्नांकितरूपसे नवार्णमन्त्र के विनियोग,न्यास और ध्यान आदि करें। ॥ विनियोगः ॥ श्रीगणपतिर्जयति। "ॐ अस्यश्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा...

देवी अथर्वशीर्ष

॥ श्रीदेव्यथर्वशीर्षम् ॥ ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति॥1॥ साब्रवीत् - अहं ब्रह्मस्वरूपिणी। मत्तःप्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥ अहमानन्दानानन्दौ। अहं विज्ञानाविज्ञाने।अहं ब्रह्माब्रह्मणी वेदितव्ये।अहं पञ्चभूतान्यपञ्चभूतानि।अहमखिलं जगत्॥3॥ वेदोऽहमवेदोऽहम्।...

Other Categories