Monday, July 21, 2025

Explore more Articles in

दुर्गा सप्तशती

Pradhanikam Rahasyam

॥ अथ प्राधानिकं रहस्यम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः,महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाच भगवन्नवतारा मेचण्डिकायास्त्वयोदिताः।एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।विधिना ब्रूहि सकलंयथावत्प्रणतस्य...

Tantroktam Devisuktam

॥ अथ तन्त्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै...

Rigvedoktam Devisuktam

॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः,देवीमाहात्म्यपाठे विनियोगः।* ॥ ध्यानम् ॥ ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैःशङ्खं...

Saptashati Upasamhara

॥ उपसंहारः ॥ इस प्रकार सप्तशती का पाठ पूरा होने पर पहले नवार्णजप करके फिर देवीसूक्त के पाठ का विधान है; अतः यहाँ भी नवार्ण-विधि...

त्रयोदश अध्याय

॥ श्रीदुर्गासप्तशती - त्रयोदशोऽध्यायः ॥ सुरथ और वैश्य को देवी का वरदान ॥ ध्यानम् ॥ ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे॥ "ॐ" ऋषिरुवाच॥1॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।एवंप्रभावा सा देवी...

Dvadash Adhyay

॥ श्रीदुर्गासप्तशती - द्वादशोऽध्यायः ॥ देवी-चरित्रों के पाठ का माहात्म्य ॥ ध्यानम् ॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणांकन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनींबिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥ "ॐ" देव्युवाच॥1॥ एभिः स्तवैश्च मां...

Ekadash Adhyay

॥ श्रीदुर्गासप्तशती - एकादशोऽध्यायः ॥ देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ ध्यानम् ॥ ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम्।स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥ "ॐ" ऋषिरुवाच॥1॥ देव्या...

Dasham Adhyay

॥ श्रीदुर्गासप्तशती - दशमोऽध्यायः ॥ शुम्भ-वध ॥ ध्यानम् ॥ ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्। रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपांकामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्॥ "ॐ" ऋषिरुवाच॥1॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्।हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥ बलावलेपाद्दुष्टे* त्वं...

Navam Adhyay

॥ श्रीदुर्गासप्तशती - नवमोऽध्यायः ॥ निशुम्भ-वध ॥ ध्यानम् ॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ "ॐ" राजोवाच॥1॥ विचित्रमिदमाख्यातं भगवन् भवता मम।देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥2॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।चकार शुम्भो यत्कर्म...

Ashtam Adhyay

॥ श्रीदुर्गासप्तशती - अष्टमोऽध्यायः ॥ रक्तबीज-वध ॥ ध्यानम् ॥ ॐ अरुणां करुणातरङ्गिताक्षींधृतपाशाङ्कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ "ॐ" ऋषिरुवाच॥1॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः...

Other Categories