Friday, July 18, 2025

Explore more Articles in

अष्टकम

शिव रामाष्टकम

॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो।अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम्॥1॥ कमल लोचन राम दयानिधे, हर...

शिव अष्टकम

॥ अथ श्री शिवाष्टकम् ॥ प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानन्द भाजाम्।भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्।जटाजूट गङ्गोत्तरङ्गै...

Adi Shankara Krit Shivashtakam

॥ शिवाष्टकम् ॥ तस्मै नमः परमकारणकारणायदीप्तोज्ज्वलज्ज्वलितपिङ्गललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणायब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥1॥ श्रीमत्प्रसन्नशशिपन्नगभूषणायशैलेन्द्रजावदनचुम्बितलोचनाय।कैलासमन्दरमहेन्द्रनिकेतनायलोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदातमणिकुण्डलगोवृषायकृष्णागरुप्रचुरचन्दनचर्चिताय।भस्मानुषक्तविकचोत्पलमल्लिकायनीलाब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बत्सपिङ्गलजटामुकुटोत्कटायदंष्ट्राकरालविकटोत्कटभैरवाय।व्याघ्राजिनाम्बरधराय मनोहरायत्रैलोक्यनाथनमिताय नमः शिवाय॥4॥ दक्षप्रजापतिमहामखनाशनायक्षिप्रं महात्रिपुरदानवघातनाय।ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाययोगाय योगनमिताय नमः शिवाय॥5॥ संसारसृष्टिघटनापरिवर्तनायरक्षः पिशाचगणसिद्धसमाकुलाय।सिद्धोरगग्रहगणेन्द्रनिषेवितायशार्दूलचर्मवसनाय नमः शिवाय॥6॥ भस्माङ्गरागकृतरूपमनोहरायसौम्यावदातवनमाश्रितमाश्रिताय।गौरीकटाक्षनयनार्धनिरीक्षणायगोक्षीरधारधवलाय नमः शिवाय॥7॥ आदित्यसोमवरुणानिलसेविताययज्ञाग्निहोत्रवरधूमनिकेतनाय।ऋक्सामवेदमुनिभिः स्तुतिसंयुतायगोपाय...

Achyuta Ashtakam

॥ अच्युताष्टकम् ॥ अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे॥1॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम्।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे॥2॥ विष्णवे जिष्णवे शङ्खिने चक्रिणेरूक्मिणीरागिणे जानकीजानये।वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने...

Sri Nandakumara Ashtakam

॥ श्रीनन्दकुमाराष्टकम् ॥ सुन्दरगोपालम् उरवनमालंनयनविशालं दुःखहरं।वृन्दावनचन्द्रमानन्दकन्दंपरमानन्दं धरणिधरवल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं।भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥1॥ सुन्दरवारिजवदनं निर्जितमदनंआनन्दसदनं मुकुटधरं।गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चीरहरवल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं।भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥2॥ शोभितमुखधूलं यमुनाकूलंनिपटअतूलं सुखदतरं।मुखमण्डितरेणुं चारितधेनुंवादितवेणुं मधुरसुरवल्लभमतिविमलं...

Shri Govindashtakam

॥ श्रीगोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशंगोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम्।मायाकल्पितनानाकारमनाकारं भुवनाकारंक्ष्मामा नाथमनाथं प्रणमत गोविन्दं परमानन्दम्॥1॥ मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासंव्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्।लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकंलोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्॥2॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नंकैवल्यं नवनीताहारमनाहारं भुवनाहारम्।वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासंशैवं केवलशान्तं प्रणमत...

Madhurashtakam

॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरंनयनं मधुरं हसितं मधुरम्।हृदयं मधुरं गमनं मधुरंमधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुरंवसनं मधुरं वलितं मधुरम्।चलितं मधुरं भ्रमितं मधुरंमधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो रेणुर्मधुरःपाणिर्मधुरः...

Krishnashtakam

॥ अथ श्री कृष्णाष्टकम् ॥ वसुदेव सुतं देवंकंस चाणूर मर्दनम्।देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम्॥1॥ अतसी पुष्प सङ्काशम्हार नूपुर शोभितम्।रत्न कङ्कण केयूरंकृष्णं वन्दे जगद्गुरुम्॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र निभाननम्।विलसत् कुण्डलधरंकृष्णं वन्दे...

Other Categories